B 331-19 Pañcasvara

Manuscript culture infobox

Filmed in: B 331/19
Title: Pañcasvara
Dimensions: 26.2 x 11.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7425
Remarks:

Reel No. B 331/19

Inventory No. 52015

Title Pañcasvara

Remarks

Author Gauḍabhaṭṭācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 5r–7r,

Size 26.2 x 11.7 cm

Binding Hole

Folios 5

Lines per Folio 10

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Scribe Devananda

Date of Copying VS 1897

Place of Deposit NAK

Accession No. 5/7425

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīguruṃ ca namaskṛtya sarvābhīṣṭapradāyakam ||
paṃcaśarābhidhe graṃthe kaṭhinaṃ viṣayadva(2)yaṃ || 1 ||

arddhayāmasya daṃḍeśaṃ saptaśūnyasya cāgamam ||
paramādyasukhenāpi tasyodāharaṇaṃ kṛtam || 2 ||

(3) saṃvat 1807 śāke 16○72 phālgunakṛṣṇapaṃcamyām caṃdre sūryodayād iṣṭaṃ 38|4| tatra janma | sūryaḥ 10|6|48|37| caṃdraḥ 6|7|17|12| sūryagatiḥ 60|35 caṃdragatiḥ 726|21 (fol. 1v1–4)

End

paṃcamasvare pūrṇātithīnāṃ paṃcādhikaśatam105 saṃkhyā gaṇi(9)tetyādi pūrvoktaprakāreṇa grāhyetyarthaḥ gṛhāṅkaniyamo yathā ||

ekonaviṃśatiḥ karke19 siṃhe saptadaśaiva(10)17 tu ||
ṣaṭtriṃśakaṃ36 kanyāyāṃ jūke (!) ṣaḍviṃśati26s tathā ||

vṛścike siṃhavat [[17]] jñeyaṃ navayugmaṃ29 dhanuśva-(7r1)
śucaṃ kuśalaṃ 9|43| śubhaṃ dhananāśo rogaś ca 5|11 śuººbuºº sukhaṃ 11|2 śuººśaºº○ dhanasukhaṃ 6|28 śuººguºº bhāryānāśaḥ (2) kalahaś ca bandhanaṃ vā 7|47 śuºº rāºº bandhanaṃ 7|47 ityaṃtarddaśāḥ ||    || (fol. 4v8–10,7r1–2)

Colophon

iti [[śrī]]gauḍabhaṭṭācāryakṛtaṃ paṃcasvarā (!) (3) ṭippaṇam ||    ||

alekhīdaṃ mayā puryāṃ devanaṃdena brāhmaṇā (!) ||
svārthaṃ parārtham apy astu rakṣaṇiyaṃ (!) prayatna(4)taḥ ||
saṃ. 1897 māººśuºº 8 maṃºº śrīḥ || śrī śrī śrī (fol. 7r2–4)

Microfilm Details

Reel No. B 331/19

Date of Filming 31-07-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 14-08-2006