B 331-19 Pañcasvara
Manuscript culture infobox
Filmed in: B 331/19
Title: Pañcasvara
Dimensions: 26.2 x 11.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7425
Remarks:
Reel No. B 331/19
Inventory No. 52015
Title Pañcasvara
Remarks
Author Gauḍabhaṭṭācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fols. 5r–7r,
Size 26.2 x 11.7 cm
Binding Hole
Folios 5
Lines per Folio 10
Foliation figures in the upper left-hand and lower right-hand margin of the verso
Scribe Devananda
Date of Copying VS 1897
Place of Deposit NAK
Accession No. 5/7425
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
śrīguruṃ ca namaskṛtya sarvābhīṣṭapradāyakam ||
paṃcaśarābhidhe graṃthe kaṭhinaṃ viṣayadva(2)yaṃ || 1 ||
arddhayāmasya daṃḍeśaṃ saptaśūnyasya cāgamam ||
paramādyasukhenāpi tasyodāharaṇaṃ kṛtam || 2 ||
(3) saṃvat 1807 śāke 16○72 phālgunakṛṣṇapaṃcamyām caṃdre sūryodayād iṣṭaṃ 38|4| tatra janma | sūryaḥ 10|6|48|37| caṃdraḥ 6|7|17|12| sūryagatiḥ 60|35 caṃdragatiḥ 726|21 (fol. 1v1–4)
End
paṃcamasvare pūrṇātithīnāṃ paṃcādhikaśatam105 saṃkhyā gaṇi(9)tetyādi pūrvoktaprakāreṇa grāhyetyarthaḥ gṛhāṅkaniyamo yathā ||
ekonaviṃśatiḥ karke19 siṃhe saptadaśaiva(10)17 tu ||
ṣaṭtriṃśakaṃ36 kanyāyāṃ jūke (!) ṣaḍviṃśati26s tathā ||
vṛścike siṃhavat [[17]] jñeyaṃ navayugmaṃ29 dhanuśva-(7r1)
śucaṃ kuśalaṃ 9|43| śubhaṃ dhananāśo rogaś ca 5|11 śuººbuºº sukhaṃ 11|2 śuººśaºº○ dhanasukhaṃ 6|28 śuººguºº bhāryānāśaḥ (2) kalahaś ca bandhanaṃ vā 7|47 śuºº rāºº bandhanaṃ 7|47 ityaṃtarddaśāḥ || || (fol. 4v8–10,7r1–2)
Colophon
iti [[śrī]]gauḍabhaṭṭācāryakṛtaṃ paṃcasvarā (!) (3) ṭippaṇam || ||
alekhīdaṃ mayā puryāṃ devanaṃdena brāhmaṇā (!) ||
svārthaṃ parārtham apy astu rakṣaṇiyaṃ (!) prayatna(4)taḥ ||
saṃ. 1897 māººśuºº 8 maṃºº śrīḥ || śrī śrī śrī (fol. 7r2–4)
Microfilm Details
Reel No. B 331/19
Date of Filming 31-07-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 14-08-2006